NIOS Learning Centre

In this blog NIOS Learning Centre I am going tell you about all information Notes, Admission, Practicals and Solve Question Paper, Nios Solved Assignment (TMA) for helping NiOS Students.

NIOS LEARNING CENTRE

This website is for NIOS Student, here you will find Practical File, TMA, Question Paper, Books Will get related information from.

Search This Blog

Thursday, August 5, 2021

NIOS Class 10th Sanskrit (209) Solved Assignment (TMA) 2020-21 | Nios Sanskrit Solve TMA 2020-21

 संस्कृतम् (209)

Tutor Mark Assignment 2020-21

20% Marks Of Theory

NIOS Class 10th Sanskrit (209) Solved Assignment (TMA) 2020-21
1. कस्यचिदेकस्य प्रश्नस्य उत्तरं 40-60 शब्दात्मक लिखत-
(क) “त्याज्यं न चैर्यम्” इति पाठम् आधृत्य षड्विधं प्रीतिलक्षणम्’ लेख्यताम् ।
उत्तर- षड्‌विधं प्रीतिलक्षणम् 
(1) ददाति - देता है।
(2) प्रतिगृहणाति - उपहार स्वीकार करता है।
(3) गुहृयम - गोपनीस बातों को श।
(4) आख्यति - कहता है।
(5) पृच्छति - पूछता है।
(6) भुङ्क्ते योजयते - भोजन करता / कराता है।

2. कस्यचिदेकस्य प्रश्नस्य उत्तरं 40-60 शब्दात्मकं लिखत- 

(क) “सुभाशितानि” इति पाठे प्रदत्तं दशकं धर्म-लक्षणं कथं भवान् स्वजीवने घरयिष्यति? लिखत। 

उत्तर- धृतिः क्षमा दमोडस्तेयं शौचमिन्द्रियनिग्रहः।

धीविधा सत्यमक्रोधे दशकं धर्मलक्षणम्।।

धृतिः क्षमा, दमः, अस्तेयम्, शौचम्, इन्द्रियनिग्रहः धीः, विधा, सत्सम् आक्रोधः च (इति) दशकम् धर्मलक्षणम | 

भावार्थ – धैर्यम्, क्षमाशीलता, दमः । चौर्यवृनेः अभावः शुणिः, इन्द्रियजयः, बुद्धिः, ज्ञानम्, - सत्यम्, क्रोधस्य अभावः च एते दश गुणाः एव धर्मस्य लक्षणानि सन्ति । भूतले एतैः दशगुणैः युक्तः महापुरूषः धर्मात्मा कथ्यते ।

3. कस्यचिदेकस्य प्रश्नस्य उत्तरं 40-60 शब्दात्मकं लिखत- 

(क) “प्राणस्य श्रेष्ठत्वम्” पाठं पठित्वा तस्मिन पाठे प्रदत्तानाम् इन्द्रियाणां नामानि तेषां कार्याणि च लिखत।

उत्तर- प्रजापतिना उत्तरं प्रदत्म-प्राणादयः अवदन्-‘भो ! यथा बाला: मनसा विना प्राणेन श्वसन्तः, वाचा वदन्तः चक्षुषा पश्यन्त श्रोत्रोण नृण्वन्तः जीवन्ति तथा वयमपि अजीवाम।“

4. कस्यचिदेकस्य प्रश्नस्य उत्तरं 100-150 शब्दात्मकं लिखत-

(क) “प्राणस्य श्रेष्ठत्वम्” इति पाठे भवद्भिः पठितं यत् शरीरे प्राणाः एव श्रेष्ठाः । स्वमतानुसारं स्पष्टीकुरुत।

उत्तर- ततः श्रोत्रं निरगच्छत् । वर्षान्ते प्रत्यागत्य अपृच्छत्- ‘कथं यूयं मयि निर्गते अजीवत?’ ते प्रत्यवदन् - ‘यथा बधिराः, श्रोत्रेण अशृण्वन्तः प्राणेन श्वसन्तः वाचा वदन्तः चक्षुषा पश्यन्तः, मनसा विचारयन्तः जीवन्ति तथा वयम् अपि अजीवाम।‘ 

अतः परं मनः निर्गतम् । वर्षं परिभ्रम्य पुनः आगत्य अपृच्छत् कथम् मयि गते यूयम् अजीवत?’ प्राणादयः अवदन्- ‘भो ! यथा बाला मनसा विना प्राणेन श्वसन्त, वाचा वदन्तः चक्षुषा पश्यन्त:, श्रोत्रेण शृण्वन्तः जीवन्ति तथा वयमपि अजीवाम।'

ततः प्राणाः निर्गन्तुं प्रारभन्त। तस्मिन्नेव क्षणे सर्वाणि वाक् प्रभृतीनि इन्द्रियाणि पीडितानि अभवन् कष्टेन च प्राणम् अवदन् ‘भगवन्! मा गच्छ। त्वमेव अस्मासु श्रेष्ठः । त्वम् एव अस्माकं नियन्ता। 

5. कस्यचिदेकस्य प्रश्नस्य उत्तरं 100-150 शब्दात्मकं लिखत-

(ख) “यद्भविष्यो विनश्यति" इति पाठे भवद्भिः पठितं यत् जीवने सापफल्यं भाग्यापेक्षया पुरुषार्थेणैव प्राप्तुं शक्यते । अतः एतादृशम् एवं श्लोकं लिखत यस्मिन् पुरुषार्थ भाग्ययोः पुरुषार्थस्य वैशिष्टयं प्रदर्शितं स्याद इति।

उत्तर-

कस्मिंश्चित् जलाशये अनागतविधाता प्रत्युत्पन्नमतिः यद्भविष्यश्चेति यो मत्स्याः प्रतिवसन्ति स्म अथ कदाचित् जलाशयं दृष्ट्वा गच्छद्भिः मत्स्यजीविभिः उक्तं यद् अहो बहुमत्स्योऽयं हृदः कदाचिदपि न अस्माभिः अन्वेषितः । तदद्य तावदाहारवृत्तिः सञ्जाता सन्ध्यासमय चापि संवृत्त:।

अशक्तैर्बलिनः शत्रोः कर्त्तव्यं प्रपलायनम्।

श्रयितव्योऽथवा दुर्गा नान्या तेषां गतिर्भवेत्।।

अरक्षितं तिष्ठति दैवरक्षित सुरक्षित दैवहतं विनश्यति।

जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे विनश्यति ।।

तदहं न यास्यामि भवद्भ्यां च यत्प्रतिभाति तत्कर्तव्यम्। तस्य तं निश्चयं ज्ञात्वा अनागतविधाता प्रत्युत्पन्नमतिश्च परिवारजनेन सह निष्क्रान्तौ।

अनागतविधाता च प्रत्युत्पन्नमतिस्तथा

द्वावेता सुखमेधेते यद्भविष्यो विनश्यति इति ।।

‘अनागतविधाता’ ‘प्रत्युत्पन्नमतिः च सुखेन वर्धेते किन्तु यद्भविष्यः इति नामकः मत्स्यः

मृत्यु प्रात्नोति ।

6. अधेलिखितेषु कमपि एक विषयमधिकृत परियोजना विवरण लिखत-

(क) सप्तम् पाठपर्यन्तम् कतमः पाठः भवद्भ्येः रोचते? तस्मात् का शिक्षा प्राप्यते? भवान् भवती स्वजीवने कथं तत् जीवनमूल्यं धरयिष्यति इति वर्णयत।

उत्तर- रामस्य विमान किष्किन्धतः अयोमयां प्रति गच्छति स्म। मार्गे सः सीताम् विभिन्नानि स्थानानि अदर्शयत्। सः तां स्वर्णिमधतुभिः आवृतं ऋष्यमूक पर्वतम् अदर्शयत् अत्रौव स सुग्रीवेण सह मित्राताम् अकरोत् । पम्पातीरे सः सीतायाः वियोगे विलापम् अकरोत् । अस्याः तीरे सः शबरीम अमिलत्। ततः तत् स्थानं प्राप्तं यत्रा जटायु: रावणेन मारितः आसीत् । अस्मात् स्थानात् विमानतः पंचवटी दृष्टा यतः सीता रावणेन हृता आसीत्। गोदावर्याः तीरे अगस्त्यस्यआश्रमः दृष्टः । यमुनातीरे भरद्वाजस्य आश्रमः दृष्टः । इतः अग्रे श्रृंगवेरपुरम् | दृष्टं यत्रा गुहः वसति स्म नातिदूरे एव सरयूतीरे, अयोमयां दृष्ट्वा रामः सीताम् अकथयत् “भो सीते! पुनः आगता अयोमयाम् प्रणामं वुफरु। 

1 comment:

Yes how can i help you

Note: Only a member of this blog may post a comment.